Original

गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप ।पदातिनस्तथैवान्ये नखरप्रासयोधिनः ॥ ४ ॥

Segmented

गज-इन्द्रैः च तथा एव अन्ये केचिद् उष्ट्रैः नराधिप पदातिन् तथा एव अन्ये नखर-प्रास-योधिनः

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
उष्ट्रैः उष्ट्र pos=n,g=m,c=3,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
पदातिन् पदातिन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नखर नखर pos=n,comp=y
प्रास प्रास pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p