Original

केचिद्यानैर्नरा जग्मुः केचिदश्वैर्मनोजवैः ।रथैश्च नगराकारैः प्रदीप्तज्वलनोपमैः ॥ ३ ॥

Segmented

केचिद् यानैः नरा जग्मुः केचिद् अश्वैः मनोजवैः रथैः च नगर-आकारैः प्रदीप्त-ज्वलन-उपमैः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
यानैः यान pos=n,g=n,c=3,n=p
नरा नर pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
मनोजवैः मनोजव pos=a,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
नगर नगर pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
ज्वलन ज्वलन pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p