Original

योगो योग इति प्रीत्या ततः शब्दो महानभूत् ।क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति ॥ २ ॥

Segmented

योगो योग इति प्रीत्या ततः शब्दो महान् अभूत् क्रोशताम् सादिनाम् तत्र युज्यताम् युज्यताम् इति

Analysis

Word Lemma Parse
योगो योग pos=n,g=m,c=1,n=s
योग योग pos=n,g=m,c=1,n=s
इति इति pos=i
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
ततः ततस् pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
क्रोशताम् क्रुश् pos=va,g=m,c=6,n=p,f=part
सादिनाम् सादिन् pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
युज्यताम् युज् pos=v,p=3,n=s,l=lot
युज्यताम् युज् pos=v,p=3,n=s,l=lot
इति इति pos=i