Original

ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा ।विवेश सुमहानादैरापूर्य भरतर्षभ ॥ १८ ॥

Segmented

ततः प्रमुदितः सर्वो जनः तत् वनम् अञ्जसा विवेश सु महा-नादैः आपूर्य भरत-ऋषभ

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रमुदितः प्रमुद् pos=va,g=m,c=1,n=s,f=part
सर्वो सर्व pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
अञ्जसा अञ्जसा pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
नादैः नाद pos=n,g=m,c=3,n=p
आपूर्य आपूरय् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s