Original

स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः ।शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह ॥ १७ ॥

Segmented

स ददर्श आश्रमम् दूराद् राज-ऋषेः तस्य धीमतः शतयूपस्य कौरव्य धृतराष्ट्रस्य च एव ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
दूराद् दूरात् pos=i
राज राजन् pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
शतयूपस्य शतयूप pos=n,g=m,c=6,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
pos=i