Original

ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत् ।क्रमेणोत्तीर्य यमुनां नदीं परमपावनीम् ॥ १६ ॥

Segmented

ततो युधिष्ठिरो राजा कुरुक्षेत्रम् अवातरत् क्रमेण उत्तीर्य यमुनाम् नदीम् परम-पावनाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
अवातरत् अवतृ pos=v,p=3,n=s,l=lan
क्रमेण क्रमेण pos=i
उत्तीर्य उत्तृ pos=vi
यमुनाम् यमुना pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
पावनाम् पावन pos=a,g=f,c=2,n=s