Original

युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः ।युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः ॥ १५ ॥

Segmented

युयुत्सुः च महा-तेजाः धौम्यः च एव पुरोहितः युधिष्ठिरस्य वचनात् पुर-गुप्तिम् प्रचक्रतुः

Analysis

Word Lemma Parse
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
धौम्यः धौम्य pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
पुर पुर pos=n,comp=y
गुप्तिम् गुप्ति pos=n,g=f,c=2,n=s
प्रचक्रतुः प्रकृ pos=v,p=3,n=d,l=lit