Original

नदीतीरेषु रम्येषु सरत्सु च विशां पते ।वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुंगवाः ॥ १४ ॥

Segmented

नदी-तीरेषु रम्येषु सरत्सु च विशाम् पते वासान् कृत्वा क्रमेण अथ जग्मुः ते कुरु-पुंगवाः

Analysis

Word Lemma Parse
नदी नदी pos=n,comp=y
तीरेषु तीर pos=n,g=n,c=7,n=p
रम्येषु रम्य pos=a,g=n,c=7,n=p
सरत्सु सृ pos=va,g=n,c=7,n=p,f=part
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
वासान् वास pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
क्रमेण क्रमेण pos=i
अथ अथ pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p