Original

समृद्धनरनागाश्वं वेणुवीणानिनादितम् ।शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ ॥ १३ ॥

Segmented

समृद्ध-नर-नाग-अश्वम् वेणु-वीणा-निनादितम् शुशुभे पाण्डवम् सैन्यम् तत् तदा भरत-ऋषभ

Analysis

Word Lemma Parse
समृद्ध समृध् pos=va,comp=y,f=part
नर नर pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वम् अश्व pos=n,g=n,c=1,n=s
वेणु वेणु pos=n,comp=y
वीणा वीणा pos=n,comp=y
निनादितम् निनादय् pos=va,g=n,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तदा तदा pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s