Original

द्रौपदीप्रमुखाश्चापि स्त्रीसंघाः शिबिकागताः ।स्त्र्यध्यक्षयुक्ताः प्रययुर्विसृजन्तोऽमितं वसु ॥ १२ ॥

Segmented

द्रौपदी-प्रमुखाः च अपि स्त्री-संघाः शिबिका-गताः स्त्री-अध्यक्ष-युक्ताः प्रययुः विसृजन्तो ऽमितम् वसु

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
स्त्री स्त्री pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
शिबिका शिबिका pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
स्त्री स्त्री pos=n,comp=y
अध्यक्ष अध्यक्ष pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
प्रययुः प्रया pos=v,p=3,n=p,l=lit
विसृजन्तो विसृज् pos=va,g=m,c=1,n=p,f=part
ऽमितम् अमित pos=a,g=n,c=2,n=s
वसु वसु pos=n,g=n,c=2,n=s