Original

अर्जुनश्च महातेजा रथेनादित्यवर्चसा ।वशी श्वेतैर्हयैर्दिव्यैर्युक्तेनान्वगमन्नृपम् ॥ ११ ॥

Segmented

अर्जुनः च महा-तेजाः रथेन आदित्य-वर्चसा वशी श्वेतैः हयैः दिव्यैः युक्तेन अन्वगमत् नृपम्

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
श्वेतैः श्वेत pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
अन्वगमत् अनुगम् pos=v,p=3,n=s,l=lun
नृपम् नृप pos=n,g=m,c=2,n=s