Original

माद्रीपुत्रावपि तथा हयारोहैः सुसंवृतौ ।जग्मतुः प्रीतिजननौ संनद्धकवचध्वजौ ॥ १० ॥

Segmented

माद्री-पुत्रौ अपि तथा हय-आरोहैः सु संवृतौ जग्मतुः प्रीति-जननौ संनद्ध-कवच-ध्वजौ

Analysis

Word Lemma Parse
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
अपि अपि pos=i
तथा तथा pos=i
हय हय pos=n,comp=y
आरोहैः आरोह pos=n,g=m,c=3,n=p
सु सु pos=i
संवृतौ संवृ pos=va,g=m,c=1,n=d,f=part
जग्मतुः गम् pos=v,p=3,n=d,l=lit
प्रीति प्रीति pos=n,comp=y
जननौ जनन pos=a,g=m,c=1,n=d
संनद्ध संनह् pos=va,comp=y,f=part
कवच कवच pos=n,comp=y
ध्वजौ ध्वज pos=n,g=m,c=1,n=d