Original

वैशंपायन उवाच ।आज्ञापयामास ततः सेनां भरतसत्तमः ।अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः ॥ १ ॥

Segmented

वैशंपायन उवाच आज्ञापयामास ततः सेनाम् भरत-सत्तमः अर्जुन-प्रमुखैः गुप्ताम् लोकपाल-उपमैः नरैः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आज्ञापयामास आज्ञापय् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
भरत भरत pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
अर्जुन अर्जुन pos=n,comp=y
प्रमुखैः प्रमुख pos=a,g=m,c=3,n=p
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
लोकपाल लोकपाल pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
नरैः नर pos=n,g=m,c=3,n=p