Original

सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः ।आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम् ॥ ८ ॥

Segmented

सदा च प्रातः उत्थाय कृत-जप्यः शुचिः नृपः आशास्ते पाण्डु-पुत्राणाम् समरेषु अ पराजयम्

Analysis

Word Lemma Parse
सदा सदा pos=i
pos=i
प्रातः प्रातर् pos=i
उत्थाय उत्था pos=vi
कृत कृ pos=va,comp=y,f=part
जप्यः जप्य pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
आशास्ते आशास् pos=v,p=3,n=s,l=lat
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
समरेषु समर pos=n,g=m,c=7,n=p
pos=i
पराजयम् पराजय pos=n,g=m,c=2,n=s