Original

तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः ।अन्वतप्यच्च संस्मृत्य पुत्रं मन्दमचेतसम् ॥ ७ ॥

Segmented

तेन तस्य अभवत् प्रीतो वृत्तेन स नराधिपः अन्वतप्यत् च संस्मृत्य पुत्रम् मन्दम् अचेतसम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
अन्वतप्यत् अनुतप् pos=v,p=3,n=s,l=lan
pos=i
संस्मृत्य संस्मृ pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
मन्दम् मन्द pos=a,g=m,c=2,n=s
अचेतसम् अचेतस् pos=a,g=m,c=2,n=s