Original

तत्स राजा महाराज पाण्डवानां धुरंधरः ।पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा ॥ ६ ॥

Segmented

तत् स राजा महा-राज पाण्डवानाम् धुरंधरः पूजयित्वा वचः तत् तद् अकार्षीत् पर-वीर-हा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
धुरंधरः धुरंधर pos=n,g=m,c=1,n=s
पूजयित्वा पूजय् pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अकार्षीत् कृ pos=v,p=3,n=s,l=lun
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s