Original

यद्यद्ब्रूते च किंचित्स धृतराष्ट्रो नराधिपः ।गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी ॥ ५ ॥

Segmented

यद् यद् ब्रूते च किंचित् स धृतराष्ट्रो नराधिपः गुरु वा लघु वा कार्यम् गान्धारी च यशस्विनी

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रूते ब्रू pos=v,p=3,n=s,l=lat
pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
गुरु गुरु pos=a,g=n,c=2,n=s
वा वा pos=i
लघु लघु pos=a,g=n,c=2,n=s
वा वा pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s