Original

सौबलेयी च गान्धारी पुत्रशोकमपास्य तम् ।सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव ॥ ३ ॥

Segmented

सौबलेयी च गान्धारी पुत्र-शोकम् अपास्य तम् सदा एव प्रीतिमती आसीत् तनयेषु निजेषु इव

Analysis

Word Lemma Parse
सौबलेयी सौबलेयी pos=n,g=f,c=1,n=s
pos=i
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोकम् शोक pos=n,g=m,c=2,n=s
अपास्य अपास् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
सदा सदा pos=i
एव एव pos=i
प्रीतिमती प्रीतिमत् pos=a,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तनयेषु तनय pos=n,g=m,c=7,n=p
निजेषु निज pos=a,g=m,c=7,n=p
इव इव pos=i