Original

वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु ।प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतः ॥ २ ॥

Segmented

वर्तमानेषु सत्-वृत्तिम् पाण्डवेषु महात्मसु प्रीतिमान् अभवद् राजा धृतराष्ट्रो ऽम्बिकासुतः

Analysis

Word Lemma Parse
वर्तमानेषु वृत् pos=va,g=m,c=7,n=p,f=part
सत् सत् pos=a,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s