Original

अन्ववर्तत भीमोऽपि निष्टनन्धर्मजं नृपम् ।धृतराष्ट्रं च संप्रेक्ष्य सदा भवति दुर्मनाः ॥ १६ ॥

Segmented

अन्ववर्तत भीमो ऽपि निष्टनन् धर्मजम् नृपम् धृतराष्ट्रम् च सम्प्रेक्ष्य सदा भवति दुर्मनाः

Analysis

Word Lemma Parse
अन्ववर्तत अनुवृत् pos=v,p=3,n=s,l=lan
भीमो भीम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
निष्टनन् निष्टन् pos=va,g=m,c=1,n=s,f=part
धर्मजम् धर्मज pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
सदा सदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s