Original

धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरस्तथा ।शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन् ॥ १५ ॥

Segmented

धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरः तथा शौचेन च अजातशत्रोः न तु भीमस्य शत्रु-हन्

Analysis

Word Lemma Parse
धृत्या धृति pos=n,g=f,c=3,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
तथा तथा pos=i
शौचेन शौच pos=n,g=n,c=3,n=s
pos=i
अजातशत्रोः अजातशत्रु pos=n,g=m,c=6,n=s
pos=i
तु तु pos=i
भीमस्य भीम pos=n,g=m,c=6,n=s
शत्रु शत्रु pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s