Original

न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै ।उवाच दुष्कृतं किंचिद्युधिष्ठिरभयान्नरः ॥ १४ ॥

Segmented

न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै उवाच दुष्कृतम् किंचिद् युधिष्ठिर-भयात् नरः

Analysis

Word Lemma Parse
pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
pos=i
pos=i
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
वै वै pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
नरः नर pos=n,g=m,c=1,n=s