Original

यश्च कश्चिन्नरः किंचिदप्रियं चाम्बिकासुते ।कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः ॥ १३ ॥

Segmented

यः च कश्चिद् नरः किंचिद् अप्रियम् च अम्बिकासुते कुरुते द्वेष्य-ताम् एति स कौन्तेयस्य धीमतः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
pos=i
अम्बिकासुते अम्बिकासुत pos=n,g=m,c=7,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
द्वेष्य द्विष् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
कौन्तेयस्य कौन्तेय pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s