Original

यच्च किंचित्पुरा पापं धृतराष्ट्रसुतैः कृतम् ।अकृत्वा हृदि तद्राजा तं नृपं सोऽन्ववर्तत ॥ १२ ॥

Segmented

यत् च किंचित् पुरा पापम् धृतराष्ट्र-सुतैः कृतम् अ कृत्वा हृदि तद् राजा तम् नृपम् सो ऽन्ववर्तत

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
पापम् पाप pos=n,g=n,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
कृत्वा कृ pos=vi
हृदि हृद् pos=n,g=n,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽन्ववर्तत अनुवृत् pos=v,p=3,n=s,l=lan