Original

ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत ।तथा विट्शूद्रसंघानामभवत्सुप्रियस्तदा ॥ ११ ॥

Segmented

ब्राह्मणानाम् च वृद्धानाम् क्षत्रियाणाम् च भारत तथा विः-शूद्र-संघानाम् अभवत् सु प्रियः तदा

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
तथा तथा pos=i
विः विश् pos=n,comp=y
शूद्र शूद्र pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
सु सु pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
तदा तदा pos=i