Original

न तां प्रीतिं परामाप पुत्रेभ्यः स महीपतिः ।यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः ॥ १० ॥

Segmented

न ताम् प्रीतिम् पराम् आप पुत्रेभ्यः स महीपतिः याम् प्रीतिम् पाण्डु-पुत्रेभ्यः समवाप तदा नृपः

Analysis

Word Lemma Parse
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
आप आप् pos=v,p=3,n=s,l=lit
पुत्रेभ्यः पुत्र pos=n,g=m,c=5,n=p
तद् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रेभ्यः पुत्र pos=n,g=m,c=5,n=p
समवाप समवाप् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
नृपः नृप pos=n,g=m,c=1,n=s