Original

वैशंपायन उवाच ।स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः ।नापश्यत तदा किंचिदप्रियं पाण्डुनन्दने ॥ १ ॥

Segmented

वैशंपायन उवाच स राजा सु महा-तेजाः वृद्धः कुरु-कुल-उद्वहः न अपश्यत तदा किंचिद् अप्रियम् पाण्डु-नन्दने

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s
pos=i
अपश्यत पश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दने नन्दन pos=n,g=m,c=7,n=s