Original

सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत् ।अहो मे भवतो दृष्टं हृदयं गमनं प्रति ॥ ९ ॥

Segmented

सहदेवः तु राजानम् प्रणिपत्य इदम् अब्रवीत् अहो मे भवतो दृष्टम् हृदयम् गमनम् प्रति

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
प्रणिपत्य प्रणिपत् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अहो अहो pos=i
मे मद् pos=n,g=,c=6,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
हृदयम् हृदय pos=n,g=n,c=1,n=s
गमनम् गमन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i