Original

एवं तेषां कथयतामौत्सुक्यमभवत्तदा ।गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया ॥ ८ ॥

Segmented

एवम् तेषाम् कथयताम् औत्सुक्यम् अभवत् तदा गमने च अभवत् बुद्धिः धृतराष्ट्र-दिदृक्षया

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
कथयताम् कथय् pos=va,g=m,c=6,n=p,f=part
औत्सुक्यम् औत्सुक्य pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
गमने गमन pos=n,g=n,c=7,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s