Original

अनुस्मरन्तो जननीं ततस्ते कुरुनन्दनाः ।कथं नु वृद्धमिथुनं वहत्यद्य पृथा कृशा ॥ ५ ॥

Segmented

अनुस्मरन्तो जननीम् ततस् ते कुरु-नन्दनाः कथम् नु वृद्ध-मिथुनम् वहति अद्य पृथा कृशा

Analysis

Word Lemma Parse
अनुस्मरन्तो अनुस्मृ pos=va,g=m,c=1,n=p,f=part
जननीम् जननी pos=n,g=f,c=2,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
नु नु pos=i
वृद्ध वृद्ध pos=a,comp=y
मिथुनम् मिथुन pos=n,g=n,c=2,n=s
वहति वह् pos=v,p=3,n=s,l=lat
अद्य अद्य pos=i
पृथा पृथा pos=n,g=f,c=1,n=s
कृशा कृश pos=a,g=f,c=1,n=s