Original

ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः ।शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन् ॥ ४ ॥

Segmented

ते स्म वीरा दुराधर्षा गाम्भीर्ये सागर-उपमाः शोक-उपहत-विज्ञानाः नष्ट-संज्ञाः इव अभवन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
वीरा वीर pos=n,g=m,c=1,n=p
दुराधर्षा दुराधर्ष pos=a,g=m,c=1,n=p
गाम्भीर्ये गाम्भीर्य pos=n,g=n,c=7,n=s
सागर सागर pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
विज्ञानाः विज्ञान pos=n,g=m,c=1,n=p
नष्ट नश् pos=va,comp=y,f=part
संज्ञाः संज्ञा pos=n,g=m,c=1,n=p
इव इव pos=i
अभवन् भू pos=v,p=3,n=p,l=lan