Original

आविष्टा इव शोकेन नाभ्यनन्दन्त किंचन ।संभाष्यमाणा अपि ते न किंचित्प्रत्यपूजयन् ॥ ३ ॥

Segmented

आविष्टा इव शोकेन न अभ्यनन्दन्त किंचन संभाष्यमाणा अपि ते न किंचित् प्रत्यपूजयन्

Analysis

Word Lemma Parse
आविष्टा आविश् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
pos=i
अभ्यनन्दन्त अभिनन्द् pos=v,p=3,n=p,l=lan
किंचन कश्चन pos=n,g=n,c=2,n=s
संभाष्यमाणा सम्भाष् pos=va,g=m,c=1,n=p,f=part
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रत्यपूजयन् प्रतिपूजय् pos=v,p=3,n=p,l=lan