Original

स बहिर्दिवसानेवं जनौघं परिपालयन् ।न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति ॥ २६ ॥

Segmented

स बहिः दिवसान् एवम् जन-ओघम् परिपालयन् न्यवसत् नृपतिः पञ्च ततो ऽगच्छद् वनम् प्रति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बहिः बहिस् pos=i
दिवसान् दिवस pos=n,g=m,c=2,n=p
एवम् एवम् pos=i
जन जन pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
परिपालयन् परिपालय् pos=va,g=m,c=1,n=s,f=part
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
नृपतिः नृपति pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
ततो ततस् pos=i
ऽगच्छद् गम् pos=v,p=3,n=s,l=lan
वनम् वन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i