Original

सूदाः पौरोगवाश्चैव सर्वं चैव महानसम् ।विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम ॥ २३ ॥

Segmented

सूदाः पौरोगवाः च एव सर्वम् च एव महानसम् विविधम् भक्ष्य-भोज्यम् च शकटैः उह्यताम् मम

Analysis

Word Lemma Parse
सूदाः सूद pos=n,g=m,c=1,n=p
पौरोगवाः पौरोगव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
महानसम् महानस pos=n,g=n,c=1,n=s
विविधम् विविध pos=a,g=n,c=1,n=s
भक्ष्य भक्ष्य pos=n,comp=y
भोज्यम् भोज्य pos=n,g=n,c=1,n=s
pos=i
शकटैः शकट pos=n,g=n,c=3,n=p
उह्यताम् वह् pos=v,p=3,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s