Original

यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम् ।अनावृतः सुविहितः स च यातु सुरक्षितः ॥ २२ ॥

Segmented

यः च पौर-जनः कश्चिद् द्रष्टुम् इच्छति पार्थिवम् अनावृतः सु विहितः स च यातु सु रक्षितः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
पौर पौर pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
अनावृतः अनावृत pos=a,g=m,c=1,n=s
सु सु pos=i
विहितः विधा pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
यातु या pos=v,p=3,n=s,l=lot
सु सु pos=i
रक्षितः रक्ष् pos=va,g=m,c=1,n=s,f=part