Original

शकटापणवेशाश्च कोशशिल्पिन एव च ।निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति ॥ २१ ॥

Segmented

शकट-आपण-वेशाः च कोश-शिल्पिनः एव च निर्यान्तु कोश-पालाः च कुरुक्षेत्र-आश्रमम् प्रति

Analysis

Word Lemma Parse
शकट शकट pos=n,comp=y
आपण आपण pos=n,comp=y
वेशाः वेश pos=n,g=m,c=1,n=p
pos=i
कोश कोश pos=n,comp=y
शिल्पिनः शिल्पिन् pos=n,g=m,c=1,n=p
एव एव pos=i
pos=i
निर्यान्तु निर्या pos=v,p=3,n=p,l=lot
कोश कोश pos=n,comp=y
पालाः पाल pos=n,g=m,c=1,n=p
pos=i
कुरुक्षेत्र कुरुक्षेत्र pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i