Original

ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन् ।ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे ॥ २ ॥

Segmented

ये राज-कार्येषु पुरा व्यासक्ता नित्यशो ऽभवन् ते राज-कार्याणि तदा न अकार्षुः सर्वतः पुरे

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
पुरा पुरा pos=i
व्यासक्ता व्यासञ्ज् pos=va,g=m,c=1,n=p,f=part
नित्यशो नित्यशस् pos=i
ऽभवन् भू pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
तदा तदा pos=i
pos=i
अकार्षुः कृ pos=v,p=3,n=p,l=lun
सर्वतः सर्वतस् pos=i
पुरे पुर pos=n,g=n,c=7,n=s