Original

इत्युक्तः स नृपो देव्या पाञ्चाल्या भरतर्षभ ।सेनाध्यक्षान्समानाय्य सर्वानिदमथाब्रवीत् ॥ १८ ॥

Segmented

इति उक्तवान् स नृपो देव्या पाञ्चाल्या भरत-ऋषभ सेना-अध्यक्षान् समानाय्य सर्वान् इदम् अथ अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नृपो नृप pos=n,g=m,c=1,n=s
देव्या देवी pos=n,g=f,c=3,n=s
पाञ्चाल्या पाञ्चाली pos=n,g=f,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सेना सेना pos=n,comp=y
अध्यक्षान् अध्यक्ष pos=n,g=m,c=2,n=p
समानाय्य समानायय् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan