Original

अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम् ।काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च ॥ १७ ॥

Segmented

अग्र-पाद-स्थितम् च इमम् विद्धि राजन् वधू-जनम् काङ्क्षन्तम् दर्शनम् कुन्त्या गान्धार्याः श्वशुरस्य च

Analysis

Word Lemma Parse
अग्र अग्र pos=n,comp=y
पाद पाद pos=n,comp=y
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
वधू वधू pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
काङ्क्षन्तम् काङ्क्ष् pos=va,g=m,c=2,n=s,f=part
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
कुन्त्या कुन्ती pos=n,g=f,c=6,n=s
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
श्वशुरस्य श्वशुर pos=n,g=m,c=6,n=s
pos=i