Original

कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा ।जीवन्त्या ह्यद्य नः प्रीतिर्भविष्यति नराधिप ॥ १५ ॥

Segmented

कदा द्रक्ष्यामि ताम् देवीम् यदि जीवति सा पृथा जीवन्त्या हि अद्य नः प्रीतिः भविष्यति नराधिप

Analysis

Word Lemma Parse
कदा कदा pos=i
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
यदि यदि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
जीवन्त्या जीव् pos=va,g=f,c=6,n=s,f=part
हि हि pos=i
अद्य अद्य pos=i
नः मद् pos=n,g=,c=6,n=p
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
नराधिप नराधिप pos=n,g=m,c=8,n=s