Original

सहदेववचः श्रुत्वा द्रौपदी योषितां वरा ।उवाच देवी राजानमभिपूज्याभिनन्द्य च ॥ १४ ॥

Segmented

सहदेव-वचः श्रुत्वा द्रौपदी योषिताम् वरा उवाच देवी राजानम् अभिपूज्य अभिनन्द्य च

Analysis

Word Lemma Parse
सहदेव सहदेव pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
योषिताम् योषित् pos=n,g=f,c=6,n=p
वरा वर pos=a,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवी देवी pos=n,g=f,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अभिपूज्य अभिपूजय् pos=vi
अभिनन्द्य अभिनन्द् pos=vi
pos=i