Original

प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम् ।कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम् ॥ १२ ॥

Segmented

प्रासाद-हर्म्य-संवृद्धाम् अत्यन्त-सुख-भागिनीम् कदा नु जननीम् श्रान्ताम् द्रक्ष्यामि भृश-दुःखिताम्

Analysis

Word Lemma Parse
प्रासाद प्रासाद pos=n,comp=y
हर्म्य हर्म्य pos=n,comp=y
संवृद्धाम् संवृध् pos=va,g=f,c=2,n=s,f=part
अत्यन्त अत्यन्त pos=a,comp=y
सुख सुख pos=n,comp=y
भागिनीम् भागिन् pos=a,g=f,c=2,n=s
कदा कदा pos=i
नु नु pos=i
जननीम् जननी pos=n,g=f,c=2,n=s
श्रान्ताम् श्रम् pos=va,g=f,c=2,n=s,f=part
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
भृश भृश pos=a,comp=y
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s