Original

दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम् ।जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम् ॥ ११ ॥

Segmented

दिष्ट्या द्रक्ष्यामि ताम् कुन्तीम् वर्तयन्तीम् तपस्विनीम् जटिलाम् तापसीम् वृद्धाम् कुश-काश-परिक्षताम्

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
वर्तयन्तीम् वर्तय् pos=va,g=f,c=2,n=s,f=part
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s
जटिलाम् जटिल pos=a,g=f,c=2,n=s
तापसीम् तापसी pos=n,g=f,c=2,n=s
वृद्धाम् वृद्ध pos=a,g=f,c=2,n=s
कुश कुश pos=n,comp=y
काश काश pos=n,comp=y
परिक्षताम् परिक्षन् pos=va,g=f,c=2,n=s,f=part