Original

न हि त्वा गौरवेणाहमशकं वक्तुमात्मना ।गमनं प्रति राजेन्द्र तदिदं समुपस्थितम् ॥ १० ॥

Segmented

न हि त्वा गौरवेण अहम् अशकम् वक्तुम् आत्मना गमनम् प्रति राज-इन्द्र तद् इदम् समुपस्थितम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
गौरवेण गौरव pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अशकम् शक् pos=v,p=1,n=s,l=lun
वक्तुम् वच् pos=vi
आत्मना आत्मन् pos=n,g=m,c=3,n=s
गमनम् गमन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
समुपस्थितम् समुपस्था pos=va,g=n,c=1,n=s,f=part