Original

वैशंपायन उवाच ।एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः ।स्मरन्तो मातरं वीरा बभूवुर्भृशदुःखिताः ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् ते पुरुष-व्याघ्राः पाण्डवा मातृ-नन्दनाः स्मरन्तो मातरम् वीरा बभूवुः भृश-दुःखिताः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
मातृ मातृ pos=n,comp=y
नन्दनाः नन्दन pos=a,g=m,c=1,n=p
स्मरन्तो स्मृ pos=va,g=m,c=1,n=p,f=part
मातरम् मातृ pos=n,g=f,c=2,n=s
वीरा वीर pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
भृश भृश pos=a,comp=y
दुःखिताः दुःखित pos=a,g=m,c=1,n=p