Original

तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम् ।गान्धारीं च महाभागां विदुरं च महामतिम् ॥ ९ ॥

Segmented

तथा एव पितरम् वृद्धम् हत-पुत्रम् जनेश्वरम् गान्धारीम् च महाभागाम् विदुरम् च महामतिम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
pos=i
महाभागाम् महाभाग pos=a,g=f,c=2,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
pos=i
महामतिम् महामति pos=a,g=m,c=2,n=s