Original

पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः ।शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे ॥ ८ ॥

Segmented

पाण्डवाः च एव ते सर्वे भृशम् शोक-परायणाः शोचन्तो मातरम् वृद्धाम् ऊषुः न अति चिरम् पुरे

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i
शोक शोक pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
शोचन्तो शुच् pos=va,g=m,c=1,n=p,f=part
मातरम् मातृ pos=n,g=f,c=2,n=s
वृद्धाम् वृद्ध pos=a,g=f,c=2,n=s
ऊषुः वस् pos=v,p=3,n=p,l=lit
pos=i
अति अति pos=i
चिरम् चिरम् pos=i
पुरे पुर pos=n,g=n,c=7,n=s