Original

विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान् ।स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः ॥ ६ ॥

Segmented

विदुरः किमवस्थः च भ्रातुः शुश्रूषुः आत्मवान् स च गावल्गणिः धीमान् भर्तृ-पिण्ड-अनुपालकः

Analysis

Word Lemma Parse
विदुरः विदुर pos=n,g=m,c=1,n=s
किमवस्थः किमवस्थ pos=a,g=m,c=1,n=s
pos=i
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
गावल्गणिः गावल्गणि pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
भर्तृ भर्तृ pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
अनुपालकः अनुपालक pos=a,g=m,c=1,n=s