Original

सुदुष्करं कृतवती कुन्ती पुत्रानपश्यती ।राज्यश्रियं परित्यज्य वनवासमरोचयत् ॥ ५ ॥

Segmented

सु दुष्करम् कृतवती कुन्ती पुत्रान् अ पश्यन्ती राज्य-श्रियम् परित्यज्य वन-वासम् अरोचयत्

Analysis

Word Lemma Parse
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कृतवती कृ pos=va,g=f,c=1,n=s,f=part
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
पश्यन्ती दृश् pos=va,g=f,c=1,n=s,f=part
राज्य राज्य pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
परित्यज्य परित्यज् pos=vi
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
अरोचयत् रोचय् pos=v,p=3,n=s,l=lan