Original

सुखार्हः स हि राजर्षिर्न सुखं तन्महावनम् ।किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः ॥ ४ ॥

Segmented

सुख-अर्हः स हि राज-ऋषिः न सुखम् तत् महा-वनम् किमवस्थः समासाद्य प्रज्ञाचक्षुः हत-आत्मजः

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
pos=i
सुखम् सुख pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=1,n=s
किमवस्थः किमवस्थ pos=a,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
प्रज्ञाचक्षुः प्रज्ञाचक्षुस् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
आत्मजः आत्मज pos=n,g=m,c=1,n=s